Original

मन्त्रोऽयं जातकर्मादि ब्राह्मणस्य विधीयते ।जीवतो यो यथाकालं श्मशाननिधनादिति ॥ १२ ॥

Segmented

मन्त्रो ऽयम् जातकर्म-आदि ब्राह्मणस्य विधीयते जीवतो यो यथाकालम् श्मशान-निधनात् इति

Analysis

Word Lemma Parse
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
जातकर्म जातकर्मन् pos=n,comp=y
आदि आदि pos=n,g=n,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
जीवतो जीव् pos=va,g=m,c=6,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
यथाकालम् यथाकालम् pos=i
श्मशान श्मशान pos=n,comp=y
निधनात् निधन pos=n,g=n,c=5,n=s
इति इति pos=i