Original

शकुनिरुवाच ।चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम् ।शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः ॥ ११ ॥

Segmented

शकुनिः उवाच चतुष्पदाम् गौः प्रवरा लोहानाम् काञ्चनम् वरम् शब्दानाम् प्रवरो मन्त्रो ब्राह्मणो द्विपदाम् वरः

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चतुष्पदाम् चतुष्पद pos=a,g=m,c=6,n=p
गौः गो pos=n,g=,c=1,n=s
प्रवरा प्रवर pos=a,g=f,c=1,n=s
लोहानाम् लोह pos=n,g=n,c=6,n=p
काञ्चनम् काञ्चन pos=n,g=n,c=1,n=s
वरम् वर pos=a,g=n,c=1,n=s
शब्दानाम् शब्द pos=n,g=m,c=6,n=p
प्रवरो प्रवर pos=a,g=m,c=1,n=s
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s