Original

ऋषय ऊचुः ।शृणुमस्ते वचस्तात पन्थानो विदितास्तव ।नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः ॥ १० ॥

Segmented

ऋषय ऊचुः शृणुमः ते वचः तात पन्थानो विदिताः ते नियोगे च एव धर्म-आत्मन् स्थातुम् इच्छाम शाधि नः

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
शृणुमः श्रु pos=v,p=1,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पन्थानो पथिन् pos=n,g=,c=1,n=p
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
नियोगे नियोग pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
स्थातुम् स्था pos=vi
इच्छाम इष् pos=v,p=1,n=p,l=lot
शाधि शास् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p