Original

सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत ।यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम् ॥ ९ ॥

Segmented

सम्यग् एतेषु वर्तस्व त्रिषु लोकेषु भारत यशः प्राप्स्यसि भद्रम् ते धर्मम् च सु महा-फलम्

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
एतेषु एतद् pos=n,g=m,c=7,n=p
वर्तस्व वृत् pos=v,p=2,n=s,l=lot
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
यशः यशस् pos=n,g=n,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
फलम् फल pos=n,g=m,c=2,n=s