Original

त्रिष्वप्रमाद्यन्नेतेषु त्रीँल्लोकानवजेष्यसि ।पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथापरम् ।ब्रह्मलोकं गुरोर्वृत्त्या नित्यमेव चरिष्यसि ॥ ८ ॥

Segmented

पितृ-वृत्त्या तु इमम् लोकम् मातृ-वृत्त्या तथा अपरम् ब्रह्म-लोकम् गुरोः वृत्त्या नित्यम् एव चरिष्यसि

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
तु तु pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
मातृ मातृ pos=n,comp=y
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
तथा तथा pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
चरिष्यसि चर् pos=v,p=2,n=s,l=lrt