Original

पिता ह्यग्निर्गार्हपत्यो माताग्निर्दक्षिणः स्मृतः ।गुरुराहवनीयस्तु साग्नित्रेता गरीयसी ॥ ७ ॥

Segmented

पिता हि अग्निः गार्हपत्यो माता अग्निः दक्षिणः स्मृतः गुरुः आहवनीयः तु सा अग्नि-त्रेताः गरीयसी

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
हि हि pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
गार्हपत्यो गार्हपत्य pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
दक्षिणः दक्षिण pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
गुरुः गुरु pos=n,g=m,c=1,n=s
आहवनीयः आहवनीय pos=n,g=m,c=1,n=s
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
अग्नि अग्नि pos=n,comp=y
त्रेताः त्रेता pos=n,g=f,c=1,n=p
गरीयसी गरीयस् pos=a,g=f,c=1,n=s