Original

न तैरनभ्यनुज्ञातो धर्ममन्यं प्रकल्पयेत् ।यमेतेऽभ्यनुजानीयुः स धर्म इति निश्चयः ॥ ५ ॥

Segmented

न तैः अनभ्यनुज्ञातो धर्मम् अन्यम् प्रकल्पयेत् यम् एते ऽभ्यनुजानीयुः स धर्म इति निश्चयः

Analysis

Word Lemma Parse
pos=i
तैः तद् pos=n,g=m,c=3,n=p
अनभ्यनुज्ञातो अनभ्यनुज्ञात pos=a,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
प्रकल्पयेत् प्रकल्पय् pos=v,p=3,n=s,l=vidhilin
यम् यद् pos=n,g=m,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
ऽभ्यनुजानीयुः अभ्यनुज्ञा pos=v,p=3,n=p,l=vidhilin
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s