Original

यदेते ह्यभिजानीयुः कर्म तात सुपूजिताः ।धर्म्यं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर ॥ ४ ॥

Segmented

यद् एते हि अभिजानीयुः कर्म तात सु पूजिताः धर्म्यम् धर्म-विरुद्धम् वा तत् कर्तव्यम् युधिष्ठिर

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
अभिजानीयुः अभिज्ञा pos=v,p=3,n=p,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
सु सु pos=i
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
धर्म्यम् धर्म्य pos=a,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
विरुद्धम् विरुध् pos=va,g=n,c=1,n=s,f=part
वा वा pos=i
तत् तद् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s