Original

भीष्म उवाच ।मातापित्रोर्गुरूणां च पूजा बहुमता मम ।अत्र युक्तो नरो लोकान्यशश्च महदश्नुते ॥ ३ ॥

Segmented

भीष्म उवाच माता-पित्रोः गुरूणाम् च पूजा बहु-मता मम अत्र युक्तो नरो लोकान् यशः च महद् अश्नुते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
pos=i
पूजा पूजा pos=n,g=f,c=1,n=s
बहु बहु pos=a,comp=y
मता मन् pos=va,g=f,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
नरो नर pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
यशः यशस् pos=n,g=n,c=2,n=s
pos=i
महद् महत् pos=a,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat