Original

एतत्सर्वमतिदेशेन सृष्टं यत्कर्तव्यं पुरुषेणेह लोके ।एतच्छ्रेयो नान्यदस्माद्विशिष्टं सर्वान्धर्माननुसृत्यैतदुक्तम् ॥ २८ ॥

Segmented

एतत् सर्वम् अतिदेशेन सृष्टम् यत् कर्तव्यम् पुरुषेण इह लोके एतत् श्रेयः न अन्यत् अस्माद् विशिष्टम् सर्वान् धर्मान् अनुसृत्य एतत् उक्तम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अतिदेशेन अतिदेश pos=n,g=m,c=3,n=s
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अस्माद् इदम् pos=n,g=n,c=5,n=s
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
धर्मान् धर्म pos=n,g=m,c=2,n=p
अनुसृत्य अनुसृ pos=vi
एतत् एतद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part