Original

मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च ।चतुर्णां वयमेतेषां निष्कृतिं नानुशुश्रुमः ॥ २७ ॥

Segmented

मित्र-द्रुहः कृतघ्नस्य स्त्री-घ्नस्य पिशुनस्य च चतुर्णाम् वयम् एतेषाम् निष्कृतिम् न अनुशुश्रुमः

Analysis

Word Lemma Parse
मित्र मित्र pos=n,comp=y
द्रुहः द्रुह् pos=a,g=m,c=6,n=s
कृतघ्नस्य कृतघ्न pos=a,g=m,c=6,n=s
स्त्री स्त्री pos=n,comp=y
घ्नस्य घ्न pos=a,g=m,c=6,n=s
पिशुनस्य पिशुन pos=a,g=m,c=6,n=s
pos=i
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
वयम् मद् pos=n,g=,c=1,n=p
एतेषाम् एतद् pos=n,g=m,c=6,n=p
निष्कृतिम् निष्कृति pos=n,g=f,c=2,n=s
pos=i
अनुशुश्रुमः अनुश्रु pos=v,p=1,n=p,l=lit