Original

उपाध्यायं पितरं मातरं च येऽभिद्रुह्यन्ति मनसा कर्मणा वा ।तेषां पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके ॥ २६ ॥

Segmented

उपाध्यायम् पितरम् मातरम् च ये ऽभिद्रुह्यन्ति मनसा कर्मणा वा तेषाम् पापम् भ्रूण-हत्या-विशिष्टम् तस्मात् न अन्यः पाप-कृत् अस्ति लोके

Analysis

Word Lemma Parse
उपाध्यायम् उपाध्याय pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽभिद्रुह्यन्ति अभिद्रुह् pos=v,p=3,n=p,l=lat
मनसा मनस् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वा वा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
पापम् पाप pos=n,g=n,c=1,n=s
भ्रूण भ्रूण pos=n,comp=y
हत्या हत्या pos=n,comp=y
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s