Original

न तेऽवमानमर्हन्ति न च ते दूषयन्ति तम् ।गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः ॥ २५ ॥

Segmented

न ते ऽवमानम् अर्हन्ति न च ते दूषयन्ति तम् गुरूणाम् एव सत्कारम् विदुः देवाः सह ऋषिभिः

Analysis

Word Lemma Parse
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽवमानम् अवमान pos=n,g=m,c=2,n=s
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
दूषयन्ति दूषय् pos=v,p=3,n=p,l=lat
तम् तद् pos=n,g=m,c=2,n=s
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
एव एव pos=i
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
देवाः देव pos=n,g=m,c=1,n=p
सह सह pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p