Original

न केनचन वृत्तेन ह्यवज्ञेयो गुरुर्भवेत् ।न च माता न च पिता तादृशो यादृशो गुरुः ॥ २४ ॥

Segmented

न केनचन वृत्तेन हि अवज्ञा गुरुः भवेत् न च माता न च पिता तादृशो यादृशो गुरुः

Analysis

Word Lemma Parse
pos=i
केनचन कश्चन pos=n,g=n,c=3,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
हि हि pos=i
अवज्ञा अवज्ञा pos=va,g=m,c=1,n=s,f=krtya
गुरुः गुरु pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
माता मातृ pos=n,g=f,c=1,n=s
pos=i
pos=i
पिता पितृ pos=n,g=m,c=1,n=s
तादृशो तादृश pos=a,g=m,c=1,n=s
यादृशो यादृश pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s