Original

येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् ।मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः ।ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह ॥ २३ ॥

Segmented

येन प्रीणाति उपाध्यायम् तेन स्याद् ब्रह्म पूजितम् मातृतः पितुः च एव तस्मात् पूज्यतमो गुरुः ऋषयः च हि देवाः च प्रीयन्ते पितृभिः सह

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
प्रीणाति प्री pos=v,p=3,n=s,l=lat
उपाध्यायम् उपाध्याय pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
पूजितम् पूजय् pos=va,g=n,c=1,n=s,f=part
मातृतः मातृ pos=n,g=m,c=5,n=s
पितुः पितृ pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
तस्मात् तस्मात् pos=i
पूज्यतमो पूज्यतम pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
हि हि pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
प्रीयन्ते प्री pos=v,p=3,n=p,l=lat
पितृभिः पितृ pos=n,g=m,c=3,n=p
सह सह pos=i