Original

येन प्रीताश्च पितरस्तेन प्रीतः पितामहः ।प्रीणाति मातरं येन पृथिवी तेन पूजिता ॥ २२ ॥

Segmented

येन प्रीताः च पितरः तेन प्रीतः पितामहः प्रीणाति मातरम् येन पृथिवी तेन पूजिता

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
pos=i
पितरः पितृ pos=n,g=,c=1,n=p
तेन तद् pos=n,g=n,c=3,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
पितामहः पितामह pos=n,g=m,c=1,n=s
प्रीणाति प्री pos=v,p=3,n=s,l=lat
मातरम् मातृ pos=n,g=f,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
पूजिता पूजय् pos=va,g=f,c=1,n=s,f=part