Original

तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः ।गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता ॥ २१ ॥

Segmented

तस्मात् पूज्याः च संविभज् च यत्नतः गुरवो अर्चय् च पुराणम् धर्मम् इच्छता

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
पूज्याः पूजय् pos=va,g=m,c=1,n=p,f=krtya
pos=i
संविभज् संविभज् pos=va,g=m,c=1,n=p,f=krtya
pos=i
यत्नतः यत्न pos=n,g=m,c=5,n=s
गुरवो गुरु pos=n,g=m,c=1,n=p
अर्चय् अर्चय् pos=va,g=m,c=1,n=p,f=krtya
pos=i
पुराणम् पुराण pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part