Original

विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते प्रत्यासन्नं मनसा कर्मणा वा ।यथैव ते गुरुभिर्भावनीयास्तथा तेषां गुरवोऽप्यर्चनीयाः ॥ २० ॥

Segmented

विद्याम् श्रुत्वा ये गुरुम् न आद्रियन्ते प्रत्यासन्नम् मनसा कर्मणा वा यथा एव ते गुरुभिः भावनीयास् तथा तेषाम् गुरवो अपि अर्च्

Analysis

Word Lemma Parse
विद्याम् विद्या pos=n,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
ये यद् pos=n,g=m,c=1,n=p
गुरुम् गुरु pos=n,g=m,c=2,n=s
pos=i
आद्रियन्ते आदृ pos=v,p=3,n=p,l=lat
प्रत्यासन्नम् प्रत्यासद् pos=va,g=m,c=2,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वा वा pos=i
यथा यथा pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
गुरुभिः गुरु pos=a,g=m,c=3,n=p
भावनीयास् भावय् pos=va,g=m,c=1,n=p,f=krtya
तथा तथा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
गुरवो गुरु pos=n,g=m,c=1,n=p
अपि अपि pos=i
अर्च् अर्च् pos=va,g=m,c=1,n=p,f=krtya