Original

किं कार्यं सर्वधर्माणां गरीयो भवतो मतम् ।यथायं पुरुषो धर्ममिह च प्रेत्य चाप्नुयात् ॥ २ ॥

Segmented

किम् कार्यम् सर्व-धर्माणाम् गरीयो भवतो मतम् यथा अयम् पुरुषो धर्मम् इह च प्रेत्य च आप्नुयात्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
गरीयो गरीयस् pos=a,g=n,c=1,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
इह इह pos=i
pos=i
प्रेत्य प्रे pos=vi
pos=i
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin