Original

अवध्या हि सदा माता पिता चाप्यपकारिणौ ।न संदुष्यति तत्कृत्वा न च ते दूषयन्ति तम् ।धर्माय यतमानानां विदुर्देवाः सहर्षिभिः ॥ १८ ॥

Segmented

अवध्या हि सदा माता पिता च अपि अपकारिनः न संदुष्यति तत् कृत्वा न च ते दूषयन्ति तम् धर्माय यतमानानाम् विदुः देवाः सह ऋषिभिः

Analysis

Word Lemma Parse
अवध्या अवध्य pos=a,g=m,c=1,n=p
हि हि pos=i
सदा सदा pos=i
माता मातृ pos=n,g=f,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अपकारिनः अपकारिन् pos=a,g=m,c=1,n=d
pos=i
संदुष्यति संदुष् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
दूषयन्ति दूषय् pos=v,p=3,n=p,l=lat
तम् तद् pos=n,g=m,c=2,n=s
धर्माय धर्म pos=n,g=m,c=4,n=s
यतमानानाम् यत् pos=va,g=m,c=6,n=p,f=part
विदुः विद् pos=v,p=3,n=p,l=lit
देवाः देव pos=n,g=m,c=1,n=p
सह सह pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p