Original

उभौ हि मातापितरौ जन्मनि व्युपयुज्यतः ।शरीरमेतौ सृजतः पिता माता च भारत ।आचार्यशिष्टा या जातिः सा दिव्या साजरामरा ॥ १७ ॥

Segmented

उभौ हि माता-पितरौ जन्मनि व्युपयुज्यतः शरीरम् एतौ सृजतः पिता माता च भारत आचार्य-शिष्टा या जातिः सा दिव्या सा अजरा अमरा

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
हि हि pos=i
माता माता pos=n,comp=y
पितरौ पितृ pos=n,g=m,c=1,n=d
जन्मनि जन्मन् pos=n,g=n,c=7,n=s
व्युपयुज्यतः व्युपयुज् pos=v,p=3,n=d,l=lat
शरीरम् शरीर pos=n,g=n,c=2,n=s
एतौ एतद् pos=n,g=m,c=1,n=d
सृजतः सृज् pos=v,p=3,n=d,l=lat
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
आचार्य आचार्य pos=n,comp=y
शिष्टा शास् pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
जातिः जाति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
दिव्या दिव्य pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
अजरा अजर pos=a,g=f,c=1,n=s
अमरा अमर pos=a,g=f,c=1,n=s