Original

पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि ।गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः ।गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः ॥ १६ ॥

Segmented

पितॄन् दश तु माता एका सर्वाम् वा पृथिवीम् अपि गुरु-त्वेन अभिभवति न अस्ति मातृ-समः गुरुः गुरुः गरीयान् पितृतो मातृ च इति मे मतिः

Analysis

Word Lemma Parse
पितॄन् पितृ pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
तु तु pos=i
माता मातृ pos=n,g=f,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
वा वा pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अपि अपि pos=i
गुरु गुरु pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
अभिभवति अभिभू pos=v,p=3,n=s,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मातृ मातृ pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
गरीयान् गरीयस् pos=a,g=m,c=1,n=s
पितृतो पितृ pos=n,g=m,c=5,n=s
मातृ मातृ pos=n,g=m,c=5,n=s
pos=i
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s