Original

दशैव तु सदाचार्यः श्रोत्रियानतिरिच्यते ।दशाचार्यानुपाध्याय उपाध्यायान्पिता दश ॥ १५ ॥

Segmented

दश एव तु सत्-आचार्यः श्रोत्रियान् अतिरिच्यते दश-आचार्यान् उपाध्याय उपाध्यायान् पिता दश

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
एव एव pos=i
तु तु pos=i
सत् सत् pos=a,comp=y
आचार्यः आचार्य pos=n,g=m,c=1,n=s
श्रोत्रियान् श्रोत्रिय pos=n,g=m,c=2,n=p
अतिरिच्यते अतिरिच् pos=v,p=3,n=s,l=lat
दश दशन् pos=n,comp=y
आचार्यान् आचार्य pos=n,g=m,c=2,n=p
उपाध्याय उपाध्याय pos=n,g=m,c=1,n=s
उपाध्यायान् उपाध्याय pos=n,g=m,c=2,n=p
पिता पितृ pos=n,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=1,n=s