Original

तेभ्य एव तु तत्सर्वं कृत्यया विसृजाम्यहम् ।तदासीन्मे शतगुणं सहस्रगुणमेव च ।तस्मान्मे संप्रकाशन्ते त्रयो लोका युधिष्ठिर ॥ १४ ॥

Segmented

तेभ्य एव तु तत् सर्वम् कृत्यया विसृजामि अहम् तद् आसीत् मे शतगुणम् सहस्रगुणम् एव च तस्मात् मे संप्रकाशन्ते त्रयो लोका युधिष्ठिर

Analysis

Word Lemma Parse
तेभ्य तद् pos=n,g=n,c=5,n=p
एव एव pos=i
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कृत्यया कृत्या pos=n,g=f,c=3,n=s
विसृजामि विसृज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
शतगुणम् शतगुण pos=a,g=n,c=1,n=s
सहस्रगुणम् सहस्रगुण pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
संप्रकाशन्ते सम्प्रकास् pos=v,p=3,n=p,l=lat
त्रयो त्रि pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s