Original

न चास्मिन्न परे लोके यशस्तस्य प्रकाशते ।न चान्यदपि कल्याणं पारत्रं समुदाहृतम् ॥ १३ ॥

Segmented

न च अस्मिन् न परे लोके यशः तस्य प्रकाशते न च अन्यत् अपि कल्याणम् पारत्रम् समुदाहृतम्

Analysis

Word Lemma Parse
pos=i
pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
pos=i
परे पर pos=n,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
यशः यशस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
कल्याणम् कल्याण pos=a,g=n,c=1,n=s
पारत्रम् पारत्र pos=n,g=n,c=1,n=s
समुदाहृतम् समुदाहृ pos=va,g=n,c=1,n=s,f=part