Original

नैवायं न परो लोकस्तस्य चैव परंतप ।अमानिता नित्यमेव यस्यैते गुरवस्त्रयः ॥ १२ ॥

Segmented

न एव अयम् न परो लोकः तस्य च एव परंतप अमानिता नित्यम् एव यस्य एते गुरवः त्रयः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
परो पर pos=n,g=m,c=1,n=s
लोकः लोक pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
अमानिता अमानित pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
एव एव pos=i
यस्य यद् pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
गुरवः गुरु pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p