Original

नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत् ।नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम् ।कीर्तिं पुण्यं यशो लोकान्प्राप्स्यसे च जनाधिप ॥ १० ॥

Segmented

न एतान् अतिशयेत् जातु न अत्यश्नीयात् न दूषयेत् नित्यम् परिचरेत् च एव तद् वै सु कृतम् उत्तमम् कीर्तिम् पुण्यम् यशो लोकान् प्राप्स्यसे च जनाधिप

Analysis

Word Lemma Parse
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
अतिशयेत् अतिशी pos=v,p=3,n=s,l=vidhilin
जातु जातु pos=i
pos=i
अत्यश्नीयात् अत्यश् pos=v,p=3,n=s,l=vidhilin
pos=i
दूषयेत् दूषय् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
परिचरेत् परिचर् pos=v,p=3,n=s,l=vidhilin
pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
यशो यशस् pos=n,g=n,c=2,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s