Original

युधिष्ठिर उवाच ।महानयं धर्मपथो बहुशाखश्च भारत ।किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच महान् अयम् धर्म-पथः बहु-शाखः च भारत किम् स्विद् एव इह धर्माणाम् अनुष्ठेयतमम् मतम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महान् महत् pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
पथः पथ pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
शाखः शाखा pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
एव एव pos=i
इह इह pos=i
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
अनुष्ठेयतमम् अनुष्ठेयतम pos=a,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part