Original

एतदिच्छाम्यहं श्रोतुं निखिलेन परंतप ।यथा च ते न भिद्येरंस्तच्च मे ब्रूहि पार्थिव ॥ ९ ॥

Segmented

एतद् इच्छामि अहम् श्रोतुम् निखिलेन परंतप यथा च ते न भिद्येरन् तत् च मे ब्रूहि पार्थिव

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
निखिलेन निखिलेन pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
यथा यथा pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
भिद्येरन् भिद् pos=v,p=3,n=p,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s