Original

भेदमूलो विनाशो हि गणानामुपलभ्यते ।मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः ॥ ८ ॥

Segmented

भेद-मूलः विनाशो हि गणानाम् उपलभ्यते मन्त्र-संवरणम् दुःखम् बहूनाम् इति मे मतिः

Analysis

Word Lemma Parse
भेद भेद pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
विनाशो विनाश pos=n,g=m,c=1,n=s
हि हि pos=i
गणानाम् गण pos=n,g=m,c=6,n=p
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
मन्त्र मन्त्र pos=n,comp=y
संवरणम् संवरण pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
बहूनाम् बहु pos=a,g=m,c=6,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s