Original

यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत ।अरीन्हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च ॥ ७ ॥

Segmented

यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत अरीन् हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च

Analysis

Word Lemma Parse
यथा यथा pos=i
गणाः गण pos=n,g=m,c=1,n=p
प्रवर्धन्ते प्रवृध् pos=v,p=3,n=p,l=lat
pos=i
भिद्यन्ते भिद् pos=v,p=3,n=p,l=lat
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अरीन् अरि pos=n,g=m,c=2,n=p
हि हि pos=i
विजिगीषन्ते विजिगीष् pos=v,p=3,n=p,l=lat
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
pos=i