Original

विजिगीषोस्तथावृत्तमुक्तं चैव तथैव ते ।गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर ॥ ६ ॥

Segmented

विजिगीषोः तथा वृत्तम् उक्तम् च एव तथा एव ते गणानाम् वृत्तिम् इच्छामि श्रोतुम् मतिमताम् वर

Analysis

Word Lemma Parse
विजिगीषोः विजिगीषु pos=a,g=m,c=6,n=s
तथा तथा pos=i
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=4,n=s
गणानाम् गण pos=n,g=m,c=6,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
श्रोतुम् श्रु pos=vi
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s