Original

समहीनाधिकानां च यथावल्लक्षणोच्चयः ।मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता ॥ ४ ॥

Segmented

सम-हीन-अधिकानाम् च यथावल् लक्षण-उच्चयः मध्यमस्य च तुष्टि-अर्थम् यथा स्थेयम् विवर्धता

Analysis

Word Lemma Parse
सम सम pos=n,comp=y
हीन हा pos=va,comp=y,f=part
अधिकानाम् अधिक pos=a,g=m,c=6,n=p
pos=i
यथावल् यथावत् pos=i
लक्षण लक्षण pos=n,comp=y
उच्चयः उच्चय pos=n,g=m,c=1,n=s
मध्यमस्य मध्यम pos=a,g=m,c=6,n=s
pos=i
तुष्टि तुष्टि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यथा यथा pos=i
स्थेयम् स्था pos=va,g=n,c=1,n=s,f=krtya
विवर्धता विवृध् pos=va,g=m,c=3,n=s,f=part