Original

भेदाच्चैव प्रमादाच्च नाम्यन्ते रिपुभिर्गणाः ।तस्मात्संघातमेवाहुर्गणानां शरणं महत् ॥ ३१ ॥

Segmented

भेदात् च एव प्रमादात् च नाम्यन्ते रिपुभिः गणाः तस्मात् संघातम् एव आहुः गणानाम् शरणम् महत्

Analysis

Word Lemma Parse
भेदात् भेद pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s
pos=i
नाम्यन्ते नामय् pos=v,p=3,n=p,l=lat
रिपुभिः रिपु pos=n,g=m,c=3,n=p
गणाः गण pos=n,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
संघातम् संघात pos=n,g=m,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
गणानाम् गण pos=n,g=m,c=6,n=p
शरणम् शरण pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s