Original

जात्या च सदृशाः सर्वे कुलेन सदृशास्तथा ।न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः ॥ ३० ॥

Segmented

जात्या च सदृशाः सर्वे कुलेन सदृशाः तथा न तु शौर्येण बुद्ध्या वा रूप-द्रव्येण वा पुनः

Analysis

Word Lemma Parse
जात्या जाति pos=n,g=f,c=3,n=s
pos=i
सदृशाः सदृश pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कुलेन कुल pos=n,g=n,c=3,n=s
सदृशाः सदृश pos=a,g=m,c=1,n=p
तथा तथा pos=i
pos=i
तु तु pos=i
शौर्येण शौर्य pos=n,g=n,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
वा वा pos=i
रूप रूप pos=n,comp=y
द्रव्येण द्रव्य pos=n,g=n,c=3,n=s
वा वा pos=i
पुनः पुनर् pos=i