Original

षाड्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च ।दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम् ॥ ३ ॥

Segmented

षाड्गुण्य-गुण-कल्पः च सेना-नीतिः तथा एव च दुष्टस्य च परिज्ञानम् अदुष्टस्य च लक्षणम्

Analysis

Word Lemma Parse
षाड्गुण्य षाड्गुण्य pos=n,comp=y
गुण गुण pos=n,comp=y
कल्पः कल्प pos=n,g=m,c=1,n=s
pos=i
सेना सेना pos=n,comp=y
नीतिः नीति pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
दुष्टस्य दुष् pos=va,g=m,c=6,n=s,f=part
pos=i
परिज्ञानम् परिज्ञान pos=n,g=n,c=1,n=s
अदुष्टस्य अदुष्ट pos=a,g=m,c=6,n=s
pos=i
लक्षणम् लक्षण pos=n,g=n,c=1,n=s