Original

अकस्मात्क्रोधलोभाद्वा मोहाद्वापि स्वभावजात् ।अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम् ॥ २९ ॥

Segmented

अकस्मात् क्रोध-लोभात् वा मोहाद् वा अपि स्वभाव-जात् अन्योन्यम् न अभिभाषन्ते तत् पराभव-लक्षणम्

Analysis

Word Lemma Parse
अकस्मात् अकस्मात् pos=i
क्रोध क्रोध pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
वा वा pos=i
मोहाद् मोह pos=n,g=m,c=5,n=s
वा वा pos=i
अपि अपि pos=i
स्वभाव स्वभाव pos=n,comp=y
जात् pos=a,g=m,c=5,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
अभिभाषन्ते अभिभाष् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=1,n=s
पराभव पराभव pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s