Original

आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतो भयम् ।अभ्यन्तराद्भयं जातं सद्यो मूलं निकृन्तति ॥ २८ ॥

Segmented

आभ्यन्तरम् भयम् रक्ष्यम् सु रक्षितव्यम् बाह्यतो भयम् अभ्यन्तराद् भयम् जातम् सद्यो मूलम् निकृन्तति

Analysis

Word Lemma Parse
आभ्यन्तरम् आभ्यन्तर pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
रक्ष्यम् रक्ष् pos=va,g=n,c=1,n=s,f=krtya
सु सु pos=i
रक्षितव्यम् रक्ष् pos=va,g=n,c=1,n=s,f=krtya
बाह्यतो बाह्यतस् pos=i
भयम् भय pos=n,g=n,c=1,n=s
अभ्यन्तराद् अभ्यन्तर pos=n,g=n,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
सद्यो सद्यस् pos=i
मूलम् मूल pos=n,g=n,c=2,n=s
निकृन्तति निकृत् pos=v,p=3,n=s,l=lat