Original

कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः ।गोत्रस्य राजन्कुर्वन्ति गणसंभेदकारिकाम् ॥ २७ ॥

Segmented

कुलेषु कलहा जाताः कुल-वृद्धैः उपेक्षिताः गोत्रस्य राजन् कुर्वन्ति गण-संभेद-कारिकाम्

Analysis

Word Lemma Parse
कुलेषु कुल pos=n,g=n,c=7,n=p
कलहा कलह pos=n,g=m,c=1,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
कुल कुल pos=n,comp=y
वृद्धैः वृद्ध pos=a,g=m,c=3,n=p
उपेक्षिताः उपेक्ष् pos=va,g=m,c=1,n=p,f=part
गोत्रस्य गोत्र pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
गण गण pos=n,comp=y
संभेद सम्भेद pos=n,comp=y
कारिकाम् कारिका pos=n,g=f,c=2,n=s