Original

तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम् ।निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः ॥ २६ ॥

Segmented

तेषाम् अन्योन्य-भिन्नानाम् स्व-शक्ति अनुतिष्ठताम् निग्रहः पण्डितैः कार्यः क्षिप्रम् एव प्रधानतः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्योन्य अन्योन्य pos=n,comp=y
भिन्नानाम् भिद् pos=va,g=m,c=6,n=p,f=part
स्व स्व pos=a,comp=y
शक्ति शक्ति pos=n,g=m,c=2,n=s
अनुतिष्ठताम् अनुष्ठा pos=va,g=m,c=6,n=p,f=part
निग्रहः निग्रह pos=n,g=m,c=1,n=s
पण्डितैः पण्डित pos=n,g=m,c=3,n=p
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
प्रधानतः प्रधान pos=n,g=n,c=5,n=s