Original

गणमुख्यैस्तु संभूय कार्यं गणहितं मिथः ।पृथग्गणस्य भिन्नस्य विमतस्य ततोऽन्यथा ।अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च ॥ २५ ॥

Segmented

गण-मुख्यैः तु सम्भूय कार्यम् गण-हितम् मिथः पृथग् गणस्य भिन्नस्य विमतस्य ततो ऽन्यथा अर्थाः प्रत्यवसीदन्ति तथा अनर्थाः भवन्ति च

Analysis

Word Lemma Parse
गण गण pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
तु तु pos=i
सम्भूय सम्भू pos=vi
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
गण गण pos=n,comp=y
हितम् हित pos=a,g=n,c=1,n=s
मिथः मिथस् pos=i
पृथग् पृथक् pos=i
गणस्य गण pos=n,g=m,c=6,n=s
भिन्नस्य भिद् pos=va,g=m,c=6,n=s,f=part
विमतस्य विमत pos=a,g=m,c=6,n=s
ततो ततस् pos=i
ऽन्यथा अन्यथा pos=i
अर्थाः अर्थ pos=n,g=m,c=1,n=p
प्रत्यवसीदन्ति प्रत्यवसद् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
अनर्थाः अनर्थ pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i