Original

मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शन ।न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत ॥ २४ ॥

Segmented

मन्त्र-गुप्तिः प्रधानेषु चारः च अमित्र-कर्शनैः न गणाः कृत्स्नशो मन्त्रम् श्रोतुम् अर्हन्ति भारत

Analysis

Word Lemma Parse
मन्त्र मन्त्र pos=n,comp=y
गुप्तिः गुप्ति pos=n,g=f,c=1,n=s
प्रधानेषु प्रधान pos=a,g=m,c=7,n=p
चारः चार pos=n,g=m,c=1,n=s
pos=i
अमित्र अमित्र pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
pos=i
गणाः गण pos=n,g=m,c=1,n=p
कृत्स्नशो कृत्स्नशस् pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s