Original

तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः ।लोकयात्रा समायत्ता भूयसी तेषु पार्थिव ॥ २३ ॥

Segmented

तस्मात् माननीयाः ते गण-मुख्याः प्रधानतः लोकयात्रा समायत्ता भूयसी तेषु पार्थिव

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
माननीयाः मानय् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
गण गण pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
प्रधानतः प्रधान pos=n,g=n,c=5,n=s
लोकयात्रा लोकयात्रा pos=n,g=f,c=1,n=s
समायत्ता समायत् pos=va,g=f,c=1,n=s,f=part
भूयसी भूयस् pos=a,g=f,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
पार्थिव पार्थिव pos=n,g=m,c=8,n=s