Original

द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः ।कृच्छ्रास्वापत्सु संमूढान्गणानुत्तारयन्ति ते ॥ २१ ॥

Segmented

द्रव्यवत् च शूरासः च शस्त्र-ज्ञाः शास्त्र-पारगाः कृच्छ्रासु आपत्सु संमूढान् गणान् उत्तारयन्ति ते

Analysis

Word Lemma Parse
द्रव्यवत् द्रव्यवत् pos=a,g=m,c=1,n=p
pos=i
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
शस्त्र शस्त्र pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
शास्त्र शास्त्र pos=n,comp=y
पारगाः पारग pos=a,g=m,c=1,n=p
कृच्छ्रासु कृच्छ्र pos=a,g=f,c=7,n=p
आपत्सु आपद् pos=n,g=f,c=7,n=p
संमूढान् सम्मुह् pos=va,g=m,c=2,n=p,f=part
गणान् गण pos=n,g=m,c=2,n=p
उत्तारयन्ति उत्तारय् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p