Original

प्राज्ञाञ्शूरान्महेष्वासान्कर्मसु स्थिरपौरुषान् ।मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप ॥ २० ॥

Segmented

प्राज्ञाञ् शूरान् महा-इष्वासान् कर्मसु स्थिर-पौरुषान् मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप

Analysis

Word Lemma Parse
प्राज्ञाञ् प्राज्ञ pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
स्थिर स्थिर pos=a,comp=y
पौरुषान् पौरुष pos=n,g=m,c=2,n=p
मानयन्तः मानय् pos=va,g=m,c=1,n=p,f=part
सदा सदा pos=i
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
विवर्धन्ते विवृध् pos=v,p=3,n=p,l=lat
गणा गण pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s