Original

चारमन्त्रविधानेषु कोशसंनिचयेषु च ।नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः ॥ १९ ॥

Segmented

चार-मन्त्र-विधानेषु कोश-संनिचयेषु च नित्य-युक्ताः महा-बाहो वर्धन्ते सर्वतो गणाः

Analysis

Word Lemma Parse
चार चार pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
विधानेषु विधान pos=n,g=n,c=7,n=p
कोश कोश pos=n,comp=y
संनिचयेषु संनिचय pos=n,g=m,c=7,n=p
pos=i
नित्य नित्य pos=a,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
वर्धन्ते वृध् pos=v,p=3,n=p,l=lat
सर्वतो सर्वतस् pos=i
गणाः गण pos=n,g=m,c=1,n=p