Original

पुत्रान्भ्रातॄन्निगृह्णन्तो विनये च सदा रताः ।विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः ॥ १८ ॥

Segmented

पुत्रान् भ्रातॄन् निग्रह् विनये च सदा रताः विनीतान् च प्रगृह्णन्तो विवर्धन्ते गण-उत्तमाः

Analysis

Word Lemma Parse
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
निग्रह् निग्रह् pos=va,g=m,c=1,n=p,f=part
विनये विनय pos=n,g=m,c=7,n=s
pos=i
सदा सदा pos=i
रताः रम् pos=va,g=m,c=1,n=p,f=part
विनीतान् विनी pos=va,g=m,c=2,n=p,f=part
pos=i
प्रगृह्णन्तो प्रग्रह् pos=va,g=m,c=1,n=p,f=part
विवर्धन्ते विवृध् pos=v,p=3,n=p,l=lat
गण गण pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p