Original

ज्ञानवृद्धान्प्रशंसन्तः शुश्रूषन्तः परस्परम् ।विनिवृत्ताभिसंधानाः सुखमेधन्ति सर्वशः ॥ १६ ॥

Segmented

ज्ञान-वृद्धान् प्रशंसन्तः शुश्रूषन्तः परस्परम् विनिवृत्त-अभिसंधानाः सुखम् एधन्ति सर्वशः

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
वृद्धान् वृध् pos=va,g=m,c=2,n=p,f=part
प्रशंसन्तः प्रशंस् pos=va,g=m,c=1,n=p,f=part
शुश्रूषन्तः शुश्रूष् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
विनिवृत्त विनिवृत् pos=va,comp=y,f=part
अभिसंधानाः अभिसंधान pos=n,g=m,c=1,n=p
सुखम् सुखम् pos=i
एधन्ति एध् pos=v,p=3,n=p,l=lat
सर्वशः सर्वशस् pos=i