Original

अर्था ह्येवाधिगम्यन्ते संघातबलपौरुषात् ।बाह्याश्च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु ॥ १५ ॥

Segmented

अर्था हि एव अधिगम्यन्ते संघात-बल-पौरुषात् बाह्याः च मैत्रीम् कुर्वन्ति तेषु संघात-वृत्तिषु

Analysis

Word Lemma Parse
अर्था अर्थ pos=n,g=m,c=1,n=p
हि हि pos=i
एव एव pos=i
अधिगम्यन्ते अधिगम् pos=v,p=3,n=p,l=lat
संघात संघात pos=n,comp=y
बल बल pos=n,comp=y
पौरुषात् पौरुष pos=n,g=n,c=5,n=s
बाह्याः बाह्य pos=a,g=m,c=1,n=p
pos=i
मैत्रीम् मैत्री pos=n,g=f,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
संघात संघात pos=n,comp=y
वृत्तिषु वृत्ति pos=n,g=m,c=7,n=p