Original

भेदाद्गणा विनश्यन्ति भिन्नाः सूपजपाः परैः ।तस्मात्संघातयोगेषु प्रयतेरन्गणाः सदा ॥ १४ ॥

Segmented

भेदाद् गणा विनश्यन्ति भिन्नाः सु उपजपाः परैः तस्मात् संघात-योगेषु प्रयतेरन् गणाः सदा

Analysis

Word Lemma Parse
भेदाद् भेद pos=n,g=m,c=5,n=s
गणा गण pos=n,g=m,c=1,n=p
विनश्यन्ति विनश् pos=v,p=3,n=p,l=lat
भिन्नाः भिद् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
उपजपाः उपजप pos=n,g=m,c=1,n=p
परैः पर pos=n,g=m,c=3,n=p
तस्मात् तस्मात् pos=i
संघात संघात pos=n,comp=y
योगेषु योग pos=n,g=m,c=7,n=p
प्रयतेरन् प्रयत् pos=v,p=3,n=p,l=vidhilin
गणाः गण pos=n,g=m,c=1,n=p
सदा सदा pos=i